Read more!

Shiva Vishnu Bhujanga Prayata Stotram

 

Shiva Vishnu Bhujanga Prayata Stotram

 


kṛpāsāgarāyāśukāvyapradāya
praṇamrākhilābhīṣṭasandāyakāya |
yatīndrairupāsyāṅghripāthoruhāya
prabodhapradātre namaḥ śaṅkarāya ||1||

cidānandarūpāya cinmudrikodya-
tkarāyeśaparyāyarūpāya tubhyam |
mudā gīyamānāya vedottamāṅgaiḥ
śritānandadātre namaḥ śaṅkarāya ||2||

jaṭājūṭamadhye purā yā surāṇāṃ
dhunī sādya karmandirūpasya śambhoḥ
gale mallikāmālikāvyājataste
vibhātīti manye guro kiṃ tathaiva ||3||

nakhenduprabhādhūtanamrālihārdā-
ndhakāravrajāyābjamandasmitāya |
mahāmohapāthonidherbāḍabāya
praśāntāya kurmo namaḥ śaṅkarāya ||4||

praṇamrāntaraṅgābjabodhapradātre
divārātramavyāhatosrāya kāmam |
kṣapeśāya citrāya lakṣma kṣayābhyāṃ
vihīnāya kurmo namaḥ śaṅkarāya ||5||

praṇamrāsyapāthojamodapradātre
sadāntastamastomasaṃhārakartre |
rajanyā mapīddhaprakāśāya kurmo
hyapūrvāya pūṣṇe namaḥ śaṅkarāya ||6||

natānāṃ hṛdabjāni phullāni śīghraṃ
karomyāśu yogapradānena nūnam |
prabodhāya cetthaṃ sarojāni dhatse
praphullāni kiṃ bho guro brūhi mahyam ||7||

prabhādhūtacandrāyutāyākhileṣṭa-
pradāyānatānāṃ samūhāya śīghram|
pratīpāya namraughaduḥkhāghapaṅkte-
rmudā sarvadā syānnamaḥ śaṅkarāya ||8||

viniṣkāsitānīśa tattvāvabodhā –
nnatānāṃ manobhyo hyananyāśrayāṇi |
rajāṃsi prapannāni pādāmbujātaṃ
guro raktavastrāpadeśādbibharṣi ||9||

matervedaśīrṣādhvasamprāpakāyā-
natānāṃ janānāṃ kṛpārdraiḥ kaṭākṣaiḥ |
tateḥ pāpabṛndasya śīghraṃ nihantre
smitāsyāya kurmo namaḥ śaṅkarāya ||10||

suparvoktigandhena hīnāya tūrṇaṃ
purā toṭakāyākhilaṅñānadātre|
pravālīyagarvāpahārasya kartre
padābjamradimnā namaḥ śaṅkarāya ||11||

bhavāmbhodhimagnānjanānduḥkhayuktān
javāduddidhīrṣurbhavānityaho ‌உham |
viditvā hi te kīrtimanyādṛśāmbho
sukhaṃ nirviśaṅkaḥ svapimyastayatnaḥ ||12||

||iti śrīśaṅkarācārya bhujaṅgaprayātastotram||