Kashi Vishwanath Ashtakam

 

 

 

gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ
gaurī nirantara vibhūṣita vāma bhāgaṃ
nārāyaṇa priyamanaṅga madāpahāraṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 1 ||

vācāmagocaramaneka guṇa svarūpaṃ
vāgīśa viṣṇu sura sevita pāda padmaṃ
vāmeṇa vigraha varena kalatravantaṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 2 ||

bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ
vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinetraṃ
pāśāṅkuśābhaya varaprada śūlapāṇiṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 3 ||

sītāṃśu śobhita kirīṭa virājamānaṃ
bālekṣaṇātala viśoṣita pañcabāṇaṃ
nāgādhipā racita bāsura karṇa pūraṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 4 ||

pañcānanaṃ durita matta mataṅgajānāṃ
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
dāvānalaṃ maraṇa śoka jarāṭavīnāṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 5 ||

tejomayaṃ saguṇa nirguṇamadvitīyaṃ
ānanda kandamaparājita maprameyaṃ
nāgātmakaṃ sakala niṣkaḷamātma rūpaṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 6 ||

āśāṃ vihāya parihṛtya paraśya nindāṃ
pāpe rathiṃ ca sunivārya manassamādhau
ādhāya hṛt-kamala madhya gataṃ pareśaṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 7 ||

rāgādhi doṣa rahitaṃ svajanānurāgaṃ
vairāgya śānti nilayaṃ girijā sahāyaṃ
mādhurya dhairya subhagaṃ garaḷābhirāmaṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 8 ||

vārāṇasī pura pate sthavanaṃ śivasya
vyākhyātam aṣṭakamidaṃ paṭhate manuṣya
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
samprāpya deva nilaye labhate ca mokṣam ||viśvanādhāṣṭakamidaṃ puṇyaṃ yaḥ paṭheḥ śiva sannidhau
śivalokamavāpnoti śivenasaha modate ||


More Siva Stotralu